Loading...
ऋग्वेद मण्डल - 7 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 38/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - सविता छन्दः - स्वराट्पङ्क्तिः स्वरः - पञ्चमः

    उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑। व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥२॥

    स्वर सहित पद पाठ

    उत् । ऊँ॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि॒ । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ । वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥


    स्वर रहित मन्त्र

    उदु तिष्ठ सवितः श्रुध्य१स्य हिरण्यपाणे प्रभृतावृतस्य। व्यु१र्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥२॥

    स्वर रहित पद पाठ

    उत्। ऊँ इति। तिष्ठ। सवितरिति। श्रुधि। अस्य। हिरण्यऽपाणे। प्रऽभृतौ। ऋतस्य। वि। उर्वीम्। पृथ्वीम्। अमतिम्। सृजानः। आ। नृऽभ्यः। मर्तऽभोजनम्। सुवानः ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 38; मन्त्र » 2
    अष्टक » 5; अध्याय » 4; वर्ग » 5; मन्त्र » 2

    Meaning -
    O Savita, lord creator of the world and giver of light with golden hands of infinite generosity, arise and shine at the dawn of the light of truth in the heart and listen to the prayer of this soul in mortal body. You create the wide wide earth of golden beauty and you generate the food for mortals for the sake of living humanity on earth.

    इस भाष्य को एडिट करें
    Top