ऋग्वेद - मण्डल 7/ सूक्त 40/ मन्त्र 1
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म्। यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥१॥
स्वर सहित पद पाठओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् । यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥
स्वर रहित मन्त्र
ओ श्रुष्टिर्विदथ्या३ समेतु प्रति स्तोमं दधीमहि तुराणाम्। यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥
स्वर रहित पद पाठओ इति। श्रुष्टिः। विदथ्या। सम्। एतु। प्रति। स्तोमम्। दधीमहि। तुराणाम्। यत्। अद्य। देवः। सविता। सुवाति। स्याम। अस्य। रत्निनः। विऽभागे ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 40; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 1
Meaning -
Let instant perception and active response worthy of our yajnic social system come to us in peace for every group and class of people, vibrant and really fast, and let us internalise it in every detail so that whatever the refulgent creator and ruler, Savita, inspires and creates today, right now we may share and, in participation together, be beneficiaries of this lord’s jewel gifts of life.