ऋग्वेद - मण्डल 7/ सूक्त 40/ मन्त्र 2
मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु। दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥२॥
स्वर सहित पद पाठमि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु । दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥
स्वर रहित मन्त्र
मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु। दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥२॥
स्वर रहित पद पाठमित्रः। तत्। नः। वरुणः। रोदसी इति। च। द्युऽभक्तम्। इन्द्रः। अर्यमा। ददातु। दिदेष्टु। देवी। अदितिः। रेक्णः। वायुः। च। यत्। नियुवैते इति निऽयुवैते। भगः। च ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 40; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 2
Meaning -
May Mitra, lord dear as friend, Varuna, oceans of earth and space, the heaven and the earth and sky, Indra, lord ruler of energy, power and excellence, and Aryama, lord of justice, give us heavenly gifts of divinity. And may Aditi, imperishable generous Mother Nature, Vayu, the wind, and Bhaga, lord of power and glory, bestow upon us what they produce, promote and preserve for us.