Loading...
ऋग्वेद मण्डल - 7 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 46/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - रुद्रः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति। अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥२॥

    स्वर सहित पद पाठ

    सः । हि । क्षये॑ण । क्षम्य॑स्य । जन्म॑नः । साम्ऽरा॑ज्येन । दि॒व्यस्य॑ । चेत॑ति । अव॑न् । अव॑न्तीः । उप॑ । नः॒ । दुरः॑ । च॒र॒ । अ॒न॒मी॒वः । रु॒द्र॒ । जासु॑ । नः॒ । भ॒व॒ ॥


    स्वर रहित मन्त्र

    स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति। अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥२॥

    स्वर रहित पद पाठ

    सः। हि। क्षयेण। क्षम्यस्य। जन्मनः। साम्ऽराज्येन। दिव्यस्य। चेतति। अवन्। अवन्तीः। उप। नः। दुरः। चर। अनमीवः। रुद्र। जासु। नः। भव ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 46; मन्त्र » 2
    अष्टक » 5; अध्याय » 4; वर्ग » 13; मन्त्र » 2

    Meaning -
    He is known by his own divine refulgence and, by the same exceptional brilliance and by close proximity of his presence and residence among the peace loving people of his blessed dominion, he proclaims himself and enlightens the people while he is perceived and glorified by them. O Rudra, protecting, sustaining and promoting our defence forces, be at the doors of our settlements by your presence and power among our people, and ever be giver of freedom from ailments and evil.

    इस भाष्य को एडिट करें
    Top