Loading...
ऋग्वेद मण्डल - 7 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 46/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - रुद्रः छन्दः - निचृज्जगती स्वरः - निषादः

    या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः। स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥३॥

    स्वर सहित पद पाठ

    या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ । स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥


    स्वर रहित मन्त्र

    या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः। सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥३॥

    स्वर रहित पद पाठ

    या। ते। दिद्युत्। अवऽसृष्टा। दिवः। परि। क्ष्मया। चरति। परि। सा। वृणक्तु। नः। सहस्रम्। ते। सुऽअपिवात। भेषजा। मा। नः। तोकेषु। तनयेषु। रिरिषः ॥३॥

    ऋग्वेद - मण्डल » 7; सूक्त » 46; मन्त्र » 3
    अष्टक » 5; अध्याय » 4; वर्ग » 13; मन्त्र » 3

    Meaning -
    The blaze of your lightning power released from heaven prevails over earth which may, we pray, spare us and not uproot us. O lord of refreshing winds, thousands are your rejuvenations and medicaments. Pray strike not upon our children and grand children, refresh, nourish and strengthen them to full maturity.

    इस भाष्य को एडिट करें
    Top