ऋग्वेद - मण्डल 7/ सूक्त 65/ मन्त्र 3
ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥
स्वर सहित पद पाठता । भूरि॑ऽपाशौ । अनृ॑तस्य । सेतू॒ इति॑ । दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ । रि॒पवे॑ । मर्त्या॑य । ऋ॒तस्य॑ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥
स्वर रहित मन्त्र
ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥
स्वर रहित पद पाठता । भूरिऽपाशौ । अनृतस्य । सेतू इति । दुरत्येतू इति दुःऽअत्येतू । रिपवे । मर्त्याय । ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुःऽइता । तरेम ॥ ७.६५.३
ऋग्वेद - मण्डल » 7; सूक्त » 65; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 3
Meaning -
Many are their bonds and chains, bridges to cross over untruth and sin, which are difficult to approach and cross for the mortal man of enmity and jealousy. O Mitra and Varuna, we pray, let us cross over sin and evil by your divine path of truth and law just as we cross the seas by the boat.