ऋग्वेद - मण्डल 7/ सूक्त 74/ मन्त्र 1
इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना । अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥
स्वर सहित पद पाठइ॒माः । ऊँ॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ । अ॒यम् । वा॒म् । अ॒ह्वे । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू॒ । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥
स्वर रहित मन्त्र
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥
स्वर रहित पद पाठइमाः । ऊँ इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीऽवसू । विशम्ऽविशम् । हि । गच्छथः ॥ ७.७४.१
ऋग्वेद - मण्डल » 7; सूक्त » 74; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 1
Meaning -
Brilliant Ashvins, these yajakas dedicated to life divine invoke and call upon you for light, and I too, O versatile commanders of the wealth of knowledge, power and vision, invite you and pray for protection and advancement since you visit and bless every individual and every community.