ऋग्वेद - मण्डल 7/ सूक्त 74/ मन्त्र 2
यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥
स्वर सहित पद पाठयु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते । अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥
स्वर रहित मन्त्र
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥
स्वर रहित पद पाठयुवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृताऽवते । अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥ ७.७४.२
ऋग्वेद - मण्डल » 7; सूक्त » 74; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 2
Meaning -
O leading lights of humanity, you provide wonderful food for the body, mind and soul, provide inspiration and incentive for the man of truth and rectitude. With an equal mind with us all, bring up your chariot, add to the joy of the community and share the honey sweets of peace and pleasure.