Loading...
ऋग्वेद मण्डल - 7 के सूक्त 77 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 77/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - उषाः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वन्ती॑ च॒रायै॑ । अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥

    स्वर सहित पद पाठ

    उपो॒ इति॑ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा॑ । विश्व॑म् । जी॒वम् । प्र॒ऽसु॒वन्ती॑ । च॒रायै॑ । अभू॑त् । अ॒ग्निः । स॒म्ऽइधे॑ । मानु॑षाणाम् । अकः॑ । ज्योतिः॑ । बाध॑माना । तमां॑सि ॥


    स्वर रहित मन्त्र

    उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै । अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥

    स्वर रहित पद पाठ

    उपो इति । रुरुचे । युवतिः । न । योषा । विश्वम् । जीवम् । प्रऽसुवन्ती । चरायै । अभूत् । अग्निः । सम्ऽइधे । मानुषाणाम् । अकः । ज्योतिः । बाधमाना । तमांसि ॥ ७.७७.१

    ऋग्वेद - मण्डल » 7; सूक्त » 77; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 24; मन्त्र » 1

    Meaning -
    Lo, there arises the dawn and shines like a youthful maiden breathing, radiating and inspiring life energy and light for the moving world. Let the holy fire be kindled. When it is kindled, it creates the light and dispels the darkness of humanity. This too is the holy fire kindled at the dawn of creation which radiates light and life for the living beings and dispels the darkness of the pre-creation state.

    इस भाष्य को एडिट करें
    Top