ऋग्वेद - मण्डल 7/ सूक्त 77/ मन्त्र 2
विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् । हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥
स्वर सहित पद पाठविश्व॑म् । प्र॒ती॒ची । स॒ऽप्रथाः॑ । उत् । अ॒स्था॒त् । रुश॑त् । वासः॑ । बिभ्र॑ती । शु॒क्रम् । अ॒श्वै॒त् । हिर॑ण्यऽवर्णा । सु॒दृशी॑कऽसन्दृक् । गवा॑म् । मा॒ता । ने॒त्री । अह्ना॑म् । अ॒रो॒चि॒ ॥
स्वर रहित मन्त्र
विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् । हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥
स्वर रहित पद पाठविश्वम् । प्रतीची । सऽप्रथाः । उत् । अस्थात् । रुशत् । वासः । बिभ्रती । शुक्रम् । अश्वैत् । हिरण्यऽवर्णा । सुदृशीकऽसन्दृक् । गवाम् । माता । नेत्री । अह्नाम् । अरोचि ॥ ७.७७.२
ऋग्वेद - मण्डल » 7; सूक्त » 77; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 24; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 24; मन्त्र » 2
Meaning -
It rises, advancing, expanding, shining, wearing the light of glory, bearing the power and purity of divinity, and thus it beams forth over the world in golden majesty and blissful beauty as the mother of light and holy speech and shines as harbinger of days, each anew every morning.