साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 80/ मन्त्र 1
प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् । वि॒व॒र्तय॑न्तीं॒ रज॑सी॒ सम॑न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठप्रति॑ । स्तोमे॑भिः । उ॒षस॑म् । वसि॑ष्ठाः । गीः॒ऽभिः । विप्रा॑सः । प्र॒थ॒माः । अ॒बु॒ध्र॒न् । वि॒व॒र्तय॑न्तीम् । रज॑सी॒ इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । आ॒विः॒ऽकृ॒ण्व॒तीम् । भुव॑नानि । विश्वा॑ ॥
स्वर रहित मन्त्र
प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् । विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥
स्वर रहित पद पाठप्रति । स्तोमेभिः । उषसम् । वसिष्ठाः । गीःऽभिः । विप्रासः । प्रथमाः । अबुध्रन् । विवर्तयन्तीम् । रजसी इति । समन्ते इति सम्ऽअन्ते । आविःऽकृण्वतीम् । भुवनानि । विश्वा ॥ ७.८०.१
ऋग्वेद - मण्डल » 7; सूक्त » 80; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 27; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 27; मन्त्र » 1
Meaning -
Brilliant saints and vibrant sages at the very first dawn of life receive the light of divinity in revelation, celebrate the dawn of light in inspired songs of adoration, the same light of dawn that illuminates and enlightens all regions of the universe within the bounds of heaven and earth every revolution of the day.