ऋग्वेद - मण्डल 7/ सूक्त 87/ मन्त्र 1
रद॑त्प॒थो वरु॑ण॒: सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् । सर्गो॒ न सृ॒ष्टो अर्व॑तीॠता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥
स्वर सहित पद पाठरद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् । सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥
स्वर रहित मन्त्र
रदत्पथो वरुण: सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । सर्गो न सृष्टो अर्वतीॠतायञ्चकार महीरवनीरहभ्यः ॥
स्वर रहित पद पाठरदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् । सर्गः । न । सृष्टः । अर्वतीः । ऋतऽयन् । चकार । महीः । अवनीः । अहऽभ्यः ॥ ७.८७.१
ऋग्वेद - मण्डल » 7; सूक्त » 87; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 1
Meaning -
The universe is a mighty explosion of thought, energy and matter let free like a cosmic horse on course: Varuna, lord of supreme power, intelligence and imagination, carving out orbits for the self-refulgent stars, setting cosmic oceans into floods of rivers heading for the sea, structuring mighty moving galaxies and great planets and satellites from the stars, all moving in observance of the cosmic law.