ऋग्वेद - मण्डल 7/ सूक्त 9/ मन्त्र 1
अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ म॒न्द्रः क॒वित॑मः पाव॒कः। दधा॑ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥१॥
स्वर सहित पद पाठअबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः । दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् सु॒कृत्ऽसु॑ ॥
स्वर रहित मन्त्र
अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः। दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥१॥
स्वर रहित पद पाठअबोधि। जारः। उषसाम्। उपऽस्थात्। होता। मन्द्रः। कविऽतमः। पावकः। दधाति। केतुम्। उभयस्य। जन्तोः। हव्या। देवेषु। द्रविणम् सुकृत्ऽसु ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 9; मन्त्र » 1
अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 1
अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 1
Meaning -
See, the holy fire of morning sun is risen from the lap of early dawn, the sun having stolen away the darkness of night. It is the morning yajaka, delightful, and the most poetic symbol of divinity. It radiates light to reveal the identify of both coming and going living forms, carries our oblations to the elements and bestows wealth upon the noble performers.