ऋग्वेद - मण्डल 7/ सूक्त 9/ मन्त्र 2
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः। होता॑ म॒न्द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणा॑म् ॥२॥
स्वर सहित पद पाठसः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ । होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥
स्वर रहित मन्त्र
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः। होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥२॥
स्वर रहित पद पाठसः। सुऽक्रतुः। यः। वि। दुरः। पणीनाम्। पुनानः। अर्कम्। पुरुऽभोजसम्। नः। होता। मन्द्रः। विशाम्। दमूनाः। तिरः। तमः। ददृशे। राम्याणाम् ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 9; मन्त्र » 2
अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 2
अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 2
Meaning -
He is the noble performer of action who opens the doors of divinity for the celebrants, blesses and sanctifies light and food, giving protection and nourishment for all, performs yajna, gives delight, controls and ogranises people with discipline, removes darkness of the nights and appears blissful.