Loading...
ऋग्वेद मण्डल - 7 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 94/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्राग्नी छन्दः - निचृदार्षीगायत्री स्वरः - षड्जः

    इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः । अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥

    स्वर सहित पद पाठ

    इ॒यम् । वा॒म॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः । अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥


    स्वर रहित मन्त्र

    इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ॥

    स्वर रहित पद पाठ

    इयम् । वामस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः । अभ्रात् । वृष्टिःऽइव । अजनि ॥ ७.९४.१

    ऋग्वेद - मण्डल » 7; सूक्त » 94; मन्त्र » 1
    अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 1

    Meaning -
    Indra and Agni, lords of action and enlighten ment, this principal and ancient song of adoration for you from the celebrant flows spontaneously like rain from the cloud.

    इस भाष्य को एडिट करें
    Top