ऋग्वेद - मण्डल 7/ सूक्त 94/ मन्त्र 1
इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः । अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥
स्वर सहित पद पाठइ॒यम् । वा॒म॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः । अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥
स्वर रहित मन्त्र
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ॥
स्वर रहित पद पाठइयम् । वामस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः । अभ्रात् । वृष्टिःऽइव । अजनि ॥ ७.९४.१
ऋग्वेद - मण्डल » 7; सूक्त » 94; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 1
Meaning -
Indra and Agni, lords of action and enlighten ment, this principal and ancient song of adoration for you from the celebrant flows spontaneously like rain from the cloud.