ऋग्वेद - मण्डल 7/ सूक्त 94/ मन्त्र 2
शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिर॑: । ई॒शा॒ना पि॑प्यतं॒ धिय॑: ॥
स्वर सहित पद पाठशृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ । ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥
स्वर रहित मन्त्र
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिर: । ईशाना पिप्यतं धिय: ॥
स्वर रहित पद पाठशृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः । ईशाना । पिप्यतम् । धियः ॥ ७.९४.२
ऋग्वेद - मण्डल » 7; सूक्त » 94; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 2
Meaning -
Indragni, lords of action and enlightenment, listen to the celebrant’s song of adoration, accept and appreciate the words, O sovereign lords, and refine and energise his thought and imagination to flow into expression and action.