ऋग्वेद - मण्डल 8/ सूक्त 100/ मन्त्र 2
दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑: । अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥
स्वर सहित पद पाठदधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ । असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥
स्वर रहित मन्त्र
दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोम: । असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥
स्वर रहित पद पाठदधामि । ते । मधुनः । भक्षम् । अग्रे । हितः । ते । भागः । सुतः । अस्तु । सोमः । असः । च । त्वम् । दक्षिणतः । सखा । मे । अध । वृत्राणि । जङ्घनाव । भूरि ॥ ८.१००.२
ऋग्वेद - मण्डल » 8; सूक्त » 100; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 4; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 4; मन्त्र » 2
Meaning -
I bear my portion of the honey sweets of life primarily for you in gratitude, out of which the soma essence distilled from experience would be offered in homage. May you, I pray, be kind and friendly to me on the right and then together we shall eliminate evil and darkness from life.