Loading...
ऋग्वेद मण्डल - 8 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 101/ मन्त्र 1
    ऋषिः - जमदग्निभार्गवः देवता - मित्रावरुणौ छन्दः - निचृद्बृहती स्वरः - मध्यमः

    ऋध॑गि॒त्था स मर्त्य॑: शश॒मे दे॒वता॑तये । यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥

    स्वर सहित पद पाठ

    ऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये । यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥


    स्वर रहित मन्त्र

    ऋधगित्था स मर्त्य: शशमे देवतातये । यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥

    स्वर रहित पद पाठ

    ऋधक् । इत्था । सः । मर्त्यः । शशमे । देवऽतातये । यः । नूनम् । मित्रावरुणौ । अभिष्टये । आऽचक्रे । हव्यऽदातये ॥ ८.१०१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 101; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 6; मन्त्र » 1

    Meaning -
    Truly does that person find peace of mind for the attainment of divine love and favour who thus wins the balance of Mitra and Varuna, i.e., prana and udana energies for physical, mental and spiritual good for the service of divinity.

    इस भाष्य को एडिट करें
    Top