Loading...
ऋग्वेद मण्डल - 8 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 1
    ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - भुरिगार्चीगायत्री स्वरः - षड्जः

    त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑: ॥

    स्वर सहित पद पाठ

    त्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ । त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥


    स्वर रहित मन्त्र

    त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य: ॥

    स्वर रहित पद पाठ

    त्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ । त्वम् । यज्ञेषु । ईड्यः ॥ ८.११.१

    ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 1
    अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 1

    Meaning -
    Agni, self-refulgent lord giver of light, you are preserver and protector of karmic laws, moral commitments and sacred vows among mortals. Hence you are adored and worshipped in yajnas.

    इस भाष्य को एडिट करें
    Top