ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 5
मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे । विप्रा॑सो जा॒तवे॑दसः ॥
स्वर सहित पद पाठमर्ताः॑ । अम॑र्त्यस्य । ते॒ । भूरि॑ । नाम॑ । म॒ना॒म॒हे॒ । विप्रा॑सः । जा॒तऽवे॑दसः ॥
स्वर रहित मन्त्र
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जातवेदसः ॥
स्वर रहित पद पाठमर्ताः । अमर्त्यस्य । ते । भूरि । नाम । मनामहे । विप्रासः । जातऽवेदसः ॥ ८.११.५
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 5
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 5
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 5
Meaning -
O lord immortal and omniscient, we mortals, dedicated sages, know and adore your many many divine names which describe your multiple roles in the universe, (names such as Agni, Vayu and Aditya and so on).