ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 4
अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः । नोप॑ वेषि जातवेदः ॥
स्वर सहित पद पाठअन्ति॑ । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् । मर्त॑स्य । रि॒पोः । न । उप॑ । वे॒षि॒ । जा॒त॒ऽवे॒दः॒ ॥
स्वर रहित मन्त्र
अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः । नोप वेषि जातवेदः ॥
स्वर रहित पद पाठअन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः । न । उप । वेषि । जातऽवेदः ॥ ८.११.४
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 4
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 4
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 4
Meaning -
O Jataveda, lord omniscient, you do not join or bless the yajna of an enemy of humanity even if the yajna and the performer is said to be close to divinity otherwise.