Loading...
ऋग्वेद मण्डल - 8 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 4
    ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - विराड्गायत्री स्वरः - षड्जः

    अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः । नोप॑ वेषि जातवेदः ॥

    स्वर सहित पद पाठ

    अन्ति॑ । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् । मर्त॑स्य । रि॒पोः । न । उप॑ । वे॒षि॒ । जा॒त॒ऽवे॒दः॒ ॥


    स्वर रहित मन्त्र

    अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः । नोप वेषि जातवेदः ॥

    स्वर रहित पद पाठ

    अन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः । न । उप । वेषि । जातऽवेदः ॥ ८.११.४

    ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 4
    अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 4

    Meaning -
    O Jataveda, lord omniscient, you do not join or bless the yajna of an enemy of humanity even if the yajna and the performer is said to be close to divinity otherwise.

    इस भाष्य को एडिट करें
    Top