ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 3
स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः । अदे॑वीरग्ने॒ अरा॑तीः ॥
स्वर सहित पद पाठसः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ । अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥
स्वर रहित मन्त्र
स त्वमस्मदप द्विषो युयोधि जातवेदः । अदेवीरग्ने अरातीः ॥
स्वर रहित पद पाठसः । त्वम् । अस्मत् । अप । द्विषः । युयोधि । जातऽवेदः । अदेवीः । अग्ने । अरातीः ॥ ८.११.३
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 3
Meaning -
O jataveda, omniscient over everything in existence, ward off from us all forces of hate, jealousy and malignity and all impiety and selfish meanness.