Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 13/ मन्त्र 33
    ऋषिः - नारदः काण्वः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: । वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हव॑: ॥

    स्वर सहित पद पाठ

    वृषा॑ । त्वा॒ । वृष॑णम् । हुवे॑ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ । व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥


    स्वर रहित मन्त्र

    वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभि: । वावन्थ हि प्रतिष्टुतिं वृषा हव: ॥

    स्वर रहित पद पाठ

    वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः । ववन्थ । हि । प्रतिऽस्तुतिम् । वृषा । हवः ॥ ८.१३.३३

    ऋग्वेद - मण्डल » 8; सूक्त » 13; मन्त्र » 33
    अष्टक » 6; अध्याय » 1; वर्ग » 13; मन्त्र » 3

    Meaning -
    Indra, I, your celebrant, am vibrant, exuberant and powerful too by your grace. Lord of thunder and clouds, I invoke you who command inexhaustible power and generosity along with your wonderful protections and modes of advancement. You listen and you love and bless the songs of adoration and prayer, and the invocation and prayers addressed to you are powerful and rewarding.

    इस भाष्य को एडिट करें
    Top