ऋग्वेद - मण्डल 8/ सूक्त 14/ मन्त्र 5
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् । च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥
स्वर सहित पद पाठय॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् । च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥
स्वर रहित मन्त्र
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥
स्वर रहित पद पाठयज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । वि । अवर्तयत् । चक्राणः । ओपशम् । दिवि ॥ ८.१४.५
ऋग्वेद - मण्डल » 8; सूक्त » 14; मन्त्र » 5
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 5
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 5
Meaning -
Yajna, joint creative endeavour which protects and replenishes the earth and environment, pleases and elevates Indra, the ruler, and creates a place of bliss in the light of heaven for the doer.