ऋग्वेद - मण्डल 8/ सूक्त 14/ मन्त्र 4
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्य॑: । यद्दित्स॑सि स्तु॒तो म॒घम् ॥
स्वर सहित पद पाठन । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑सः । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् ॥
स्वर रहित मन्त्र
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्य: । यद्दित्ससि स्तुतो मघम् ॥
स्वर रहित पद पाठन । ते । वर्ता । अस्ति । राधसः । इन्द्र । देवः । न । मर्त्यः । यत् । दित्ससि । स्तुतः । मघम् ॥ ८.१४.४
ऋग्वेद - मण्डल » 8; सूक्त » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 1; वर्ग » 14; मन्त्र » 4
Meaning -
Indra, when you are pleased to bless the celebrant with power, prosperity and excellence, then neither mortal nor immortal can restrain the abundant flow of your grace and generosity.