ऋग्वेद - मण्डल 8/ सूक्त 15/ मन्त्र 6
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्र:
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ । वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
स्वर सहित पद पाठतत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ । वृष॑ऽपत्नीः । अ॒पः । ज॒य॒ । दि॒वेऽदि॑वे ॥
स्वर रहित मन्त्र
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । वृषपत्नीरपो जया दिवेदिवे ॥
स्वर रहित पद पाठतत् । अद्य । चित् । ते । उक्थिनः । अनु । स्तुवन्ति । पूर्वऽथा । वृषऽपत्नीः । अपः । जय । दिवेऽदिवे ॥ ८.१५.६
ऋग्वेद - मण्डल » 8; सूक्त » 15; मन्त्र » 6
अष्टक » 6; अध्याय » 1; वर्ग » 18; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 18; मन्त्र » 1
Meaning -
That divine power and joyous generosity of yours, today, saints and scholars of the holy Word and song sing and celebrate as ever before. O lord, conquer and control the waters of space collected in the mighty clouds and let them flow day by day.