ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 15
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्र:
छन्दः - भुरिगार्षीबृहती
स्वरः - मध्यमः
पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒: सन्न॒भि भूय॑सः । भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
स्वर सहित पद पाठपृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः । भूर्णिम् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥
स्वर रहित मन्त्र
पृदाकुसानुर्यजतो गवेषण एक: सन्नभि भूयसः । भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥
स्वर रहित पद पाठपृदाकुऽसानुः । यजतः । गोऽएषणः । एकः । सन् । अभि । भूयसः । भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये ॥ ८.१७.१५
ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 15
अष्टक » 6; अध्याय » 1; वर्ग » 24; मन्त्र » 5
अष्टक » 6; अध्याय » 1; वर्ग » 24; मन्त्र » 5
Meaning -
Challenger of poisonous negativities, adorable, giver of earthly prosperity and words of vision and wisdom, Indra by himself alone eliminates many evils. Let the devotee with inspired adoration invoke the refulgent omnipresence of Indra before his inner vision to bless his consciousness and to protect and promote it to universal awareness of the divine presence.