Loading...
ऋग्वेद मण्डल - 8 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 18/ मन्त्र 1
    ऋषिः - इरिम्बिठिः काण्वः देवता - आदित्याः छन्दः - पादनिचृदुष्णिक् स्वरः - ऋषभः

    इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥

    स्वर सहित पद पाठ

    इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ । आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥


    स्वर रहित मन्त्र

    इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्य: । आदित्यानामपूर्व्यं सवीमनि ॥

    स्वर रहित पद पाठ

    इदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः । आदित्यानाम् । अपूर्व्यम् । सवीमनि ॥ ८.१८.१

    ऋग्वेद - मण्डल » 8; सूक्त » 18; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 25; मन्त्र » 1

    Meaning -
    Let mortal humanity ask for unique favours of these Adityas, brilliant children of Mother Nature, that is, nature’s powers of light, energy and peace, seek for wealth, honour and excellence of life in a state of peace and progress, and live under the inspiration and guidance of nature, her forces of thought, energy and stability without violating nature’s law.

    इस भाष्य को एडिट करें
    Top