Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 1
    ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्र: छन्दः - आर्षीगायत्री स्वरः - षड्जः

    इ॒दं व॑सो सु॒तमन्ध॒: पिबा॒ सुपू॑र्णमु॒दर॑म् । अना॑भयिन्ररि॒मा ते॑ ॥

    स्वर सहित पद पाठ

    इ॒दम् । व॒सो॒ इति॑ । सु॒तम् । अन्धः॑ । पिब॑ । सुऽपू॑र्णम् । उ॒दर॑म् । अना॑भयिन् । र॒रि॒म । ते॒ ॥


    स्वर रहित मन्त्र

    इदं वसो सुतमन्ध: पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥

    स्वर रहित पद पाठ

    इदम् । वसो इति । सुतम् । अन्धः । पिब । सुऽपूर्णम् । उदरम् । अनाभयिन् । ररिम । ते ॥ ८.२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 1
    अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 1

    Meaning -
    O lord of the world’s treasure of wealth, honour and excellence, here is this exhilarating soma nectar of love and devotion distilled from the heart and soul. Pray drink of it to your heart’s content. We offer it to you, lord beyond fear.

    इस भाष्य को एडिट करें
    Top