ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 41
ऋषिः - मेधातिथिः
देवता - विभिन्दोर्दानस्तुतिः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् । अ॒ष्टा प॒रः स॒हस्रा॑ ॥
स्वर सहित पद पाठशिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् । अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥
स्वर रहित मन्त्र
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् । अष्टा परः सहस्रा ॥
स्वर रहित पद पाठशिक्ष । विभिन्दो इति विऽभिन्दो । अस्मै । चत्वारि । अयुता । ददत् । अष्ट । परः । सहस्रा ॥ ८.२.४१
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 41
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 6
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 6
Meaning -
Indra, destroyer of the fortresses of evil, enmity and poverty, thus teaches and gives his celebrant forty and eight thousand powers and potentials to fight his battles and win.