Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 41
    ऋषिः - मेधातिथिः देवता - विभिन्दोर्दानस्तुतिः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् । अ॒ष्टा प॒रः स॒हस्रा॑ ॥

    स्वर सहित पद पाठ

    शिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् । अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥


    स्वर रहित मन्त्र

    शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् । अष्टा परः सहस्रा ॥

    स्वर रहित पद पाठ

    शिक्ष । विभिन्दो इति विऽभिन्दो । अस्मै । चत्वारि । अयुता । ददत् । अष्ट । परः । सहस्रा ॥ ८.२.४१

    ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 41
    अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 6

    Meaning -
    Indra, destroyer of the fortresses of evil, enmity and poverty, thus teaches and gives his celebrant forty and eight thousand powers and potentials to fight his battles and win.

    इस भाष्य को एडिट करें
    Top