ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 42
ऋषिः - मेधातिथिः
देवता - विभिन्दोर्दानस्तुतिः
छन्दः - निचृदार्षीगायत्री
स्वरः - षड्जः
उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ । ज॒नि॒त्व॒नाय॑ मामहे ॥
स्वर सहित पद पाठउ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ । ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥
स्वर रहित मन्त्र
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । जनित्वनाय मामहे ॥
स्वर रहित पद पाठउत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या । जनिऽत्वनाय । ममहे ॥ ८.२.४२
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 42
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 7
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 7
Meaning -
O heaven and earth, givers of the liquid energies of life, sustainers of the excitement of the battle of existence, I pray for your favour of generating those powers of sustenance and advancement.