ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 3
वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् । विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥
स्वर सहित पद पाठवि॒द्म । हि । रु॒द्रिया॑णाम् । शुष्म॑म् । उ॒ग्रम् । म॒रुता॑म् । शमी॑ऽवताम् । विष्णोः॑ । ए॒षस्य॑ । मी॒ळ्हुषा॑म् ॥
स्वर रहित मन्त्र
विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् । विष्णोरेषस्य मीळ्हुषाम् ॥
स्वर रहित पद पाठविद्म । हि । रुद्रियाणाम् । शुष्मम् । उग्रम् । मरुताम् । शमीऽवताम् । विष्णोः । एषस्य । मीळ्हुषाम् ॥ ८.२०.३
ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 36; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 36; मन्त्र » 3
Meaning -
We know the virile Maruts dedicated to peace and justice against violence and injustice. They are harbingers of rain showers of plenty as participative agents of the cosmic will working in the dynamics of nature and humanity.