Loading...
ऋग्वेद मण्डल - 8 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 4
    ऋषिः - सोभरिः काण्वः देवता - मरूतः छन्दः - पादनिचृत्पङ्क्ति स्वरः - पञ्चमः

    वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी । प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥

    स्वर सहित पद पाठ

    वि । द्वी॒पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छुना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । प्र । धन्वा॑नि । ऐ॒र॒त॒ । शु॒भ्र॒ऽखा॒द॒यः॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒वः॒ ॥


    स्वर रहित मन्त्र

    वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी । प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥

    स्वर रहित पद पाठ

    वि । द्वीपानि । पापतन् । तिष्ठत् । दुच्छुना । उभे इति । युजन्त । रोदसी इति । प्र । धन्वानि । ऐरत । शुभ्रऽखादयः । यत् । एजथ । स्वऽभानवः ॥ ८.२०.४

    ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 4
    अष्टक » 6; अध्याय » 1; वर्ग » 36; मन्त्र » 4

    Meaning -
    O self-refulgent Maruts, when you in your blazing armour stir and move, islands sink at their banks, the evil stand still, both heaven and earth shake and the deserts rage with flying sands.

    इस भाष्य को एडिट करें
    Top