ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 29
त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑: । म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥
स्वर सहित पद पाठत्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ । म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥
स्वर रहित मन्त्र
त्वं हि सुप्रतूरसि त्वं नो गोमतीरिष: । महो रायः सातिमग्ने अपा वृधि ॥
स्वर रहित पद पाठत्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः । महः । रायः । सातिम् । अग्ने । अप । वृधि ॥ ८.२३.२९
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 29
अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 4
Meaning -
Agni, you are the holy giver, you are the giver of food, energy and victory, and abundant wealth of lands and cows, culture and enlightenment. Give us liberally of our share of wealth and grandeur and promote our possibilities of progress.