ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 29
ऋषिः - विश्वमना वैयश्वः
देवता - वरोः सौषाम्णस्य दानस्तुतिः
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिन॑: । स्थू॒रं च॒ राध॑: श॒तव॑त्स॒हस्र॑वत् ॥
स्वर सहित पद पाठआ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ । स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥
स्वर रहित मन्त्र
आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिन: । स्थूरं च राध: शतवत्सहस्रवत् ॥
स्वर रहित पद पाठआ । नार्यस्य । दक्षिणा । विऽअश्वान् । एतु । सोमिनः । स्थूरम् । च । राधः । शतऽवत् । सहस्रऽवत् ॥ ८.२४.२९
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 29
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 4
Meaning -
May the gifts of soma celebrants and generous lovers of mankind reach the dynamic sages of mental and moral discipline who may also get gifts of permanent assets in hundreds and thousands.