Loading...
ऋग्वेद मण्डल - 8 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 2
    ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः देवता - अश्विनौ छन्दः - विराडुष्निक् स्वरः - ऋषभः

    यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या । अवो॑भिर्याथो वृषणा वृषण्वसू ॥

    स्वर सहित पद पाठ

    यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । म॒हे । तने॑ । ना॒स॒त्या॒ । अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥


    स्वर रहित मन्त्र

    युवं वरो सुषाम्णे महे तने नासत्या । अवोभिर्याथो वृषणा वृषण्वसू ॥

    स्वर रहित पद पाठ

    युवम् । वरो इति । सुऽसाम्णे । महे । तने । नासत्या । अवःऽभिः । याथः । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥ ८.२६.२

    ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 2

    Meaning -
    O virile and generous Ashvins, harbingers of showers of wealth and enlightenment, ever true and far from untruth, you go forward with your protections and promotions for the good and exhortation of the Sama celebrants and men of great and expansive philanthropy (who work for the advancement of society).

    इस भाष्य को एडिट करें
    Top