ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 1
ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः
देवता - विश्वेदेवा:
छन्दः - आर्चीगायत्री
स्वरः - षड्जः
ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥
स्वर सहित पद पाठब॒भ्रुः । एकः॑ । विषु॑णः । सू॒नरः॑ । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय॑म् ॥
स्वर रहित मन्त्र
बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥
स्वर रहित पद पाठबभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥ ८.२९.१
ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 1
Meaning -
One is alert and active, all inspiring and versatile, youthful leader, joyous and true, wrapped in golden hue. (The one is interpreted as Soma, moon, and the mind.)