Loading...
ऋग्वेद मण्डल - 8 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः देवता - विश्वेदेवा: छन्दः - आर्चीगायत्री स्वरः - षड्जः

    ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥

    स्वर सहित पद पाठ

    ब॒भ्रुः । एकः॑ । विषु॑णः । सू॒नरः॑ । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय॑म् ॥


    स्वर रहित मन्त्र

    बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥

    स्वर रहित पद पाठ

    बभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥ ८.२९.१

    ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 1

    Meaning -
    One is alert and active, all inspiring and versatile, youthful leader, joyous and true, wrapped in golden hue. (The one is interpreted as Soma, moon, and the mind.)

    इस भाष्य को एडिट करें
    Top