ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 2
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्र:
छन्दः - सतःपङ्क्ति
स्वरः - पञ्चमः
भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑: स्तर॒भिमा॑तये । अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑: सु॒म्नेषु॑ यामय ॥
स्वर सहित पद पाठभू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये । अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥
स्वर रहित मन्त्र
भूयाम ते सुमतौ वाजिनो वयं मा न: स्तरभिमातये । अस्माञ्चित्राभिरवतादभिष्टिभिरा न: सुम्नेषु यामय ॥
स्वर रहित पद पाठभूयाम । ते । सुऽमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिऽमातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिऽभिः । आ । नः । सुम्नेषु । यमय ॥ ८.३.२
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 2
Meaning -
In your guidance and goodwill may we be prosperous and progressive with vibrancy. Hurt us not lest we fall a prey to an enemy. Protect us and advance us to all kinds of success with fulfilment of our aspirations, and lead us in a life of happiness, refinement and grace.