ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 24
ऋषिः - मेध्यातिथिः काण्वः
देवता - पाकस्थाम्नः कौरयाणस्य दानस्तुतिः
छन्दः - बृहती
स्वरः - मध्यमः
आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् । तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥
स्वर सहित पद पाठआ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् । तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥
स्वर रहित मन्त्र
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् । तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥
स्वर रहित पद पाठआत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् । तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥ ८.३.२४
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 24
अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 4
Meaning -
The individual self is but filial manifestation in reflection of the father, giver of the soul’s dwelling in body, giver of light and lustre, purifier and sanctifier, divine destroyer of evil, giver and cleanser of mind and its colourful fluctuations. I celebrate the holy father of purity and sanctity, giver of food and energy for the world of stability.