Loading...
ऋग्वेद मण्डल - 8 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः देवता - ईज्यास्तवो यजमानप्रशंसा च छन्दः - गायत्री स्वरः - षड्जः

    यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च । ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥

    स्वर सहित पद पाठ

    यः । यजा॑ति । यजा॑ते । इत् । सु॒नव॑त् । च॒ । पचा॑ति । च॒ । ब्र॒ह्मा । इत् । इन्द्र॑स्य । चा॒क॒न॒त् ॥


    स्वर रहित मन्त्र

    यो यजाति यजात इत्सुनवच्च पचाति च । ब्रह्मेदिन्द्रस्य चाकनत् ॥

    स्वर रहित पद पाठ

    यः । यजाति । यजाते । इत् । सुनवत् । च । पचाति । च । ब्रह्मा । इत् । इन्द्रस्य । चाकनत् ॥ ८.३१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 38; मन्त्र » 1

    Meaning -
    The yajamana who performs yajna himself or has yajna performed by a priest, presses and prepares the soma himself or has it prepared through a priest pleases Indra and obtains the knowledge of Divinity and Veda.

    इस भाष्य को एडिट करें
    Top