ऋग्वेद - मण्डल 8/ सूक्त 32/ मन्त्र 4
प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ । हु॒वे सु॑शि॒प्रमू॒तये॑ ॥
स्वर सहित पद पाठप्रति॑ । श्रु॒ताय॑ । वः॒ । धृ॒षत् । तूर्णा॑शम् । न । गि॒रेः । अधि॑ । हु॒वे । सु॒ऽशि॒प्रम् । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि । हुवे सुशिप्रमूतये ॥
स्वर रहित पद पाठप्रति । श्रुताय । वः । धृषत् । तूर्णाशम् । न । गिरेः । अधि । हुवे । सुऽशिप्रम् । ऊतये ॥ ८.३२.४
ऋग्वेद - मण्डल » 8; सूक्त » 32; मन्त्र » 4
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 4
अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 4
Meaning -
O people, for your protection and promotion, I invoke and call upon the victorious Indra of the glorious helmet who brings a flood of waters from the heights of the cloud in response to prayer and promise.