ऋग्वेद - मण्डल 8/ सूक्त 33/ मन्त्र 17
इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मन॑: । उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥
स्वर सहित पद पाठइन्द्रः॑ । चि॒त् । घ॒ । तत् । अ॒ब्र॒वी॒त् । स्त्रि॒याः । अ॒शा॒स्यम् । मनः॑ । उ॒तो इति॑ । अह॑ । क्रतु॑म् । र॒घुम् ॥
स्वर रहित मन्त्र
इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मन: । उतो अह क्रतुं रघुम् ॥
स्वर रहित पद पाठइन्द्रः । चित् । घ । तत् । अब्रवीत् । स्त्रियाः । अशास्यम् । मनः । उतो इति । अह । क्रतुम् । रघुम् ॥ ८.३३.१७
ऋग्वेद - मण्डल » 8; सूक्त » 33; मन्त्र » 17
अष्टक » 6; अध्याय » 3; वर्ग » 10; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 10; मन्त्र » 2
Meaning -
If Indra, the husband, were to say: “The mind of woman is not controllable” and, also, “that her thought and intellect too is inferior”, (then it is less than half the truth).