ऋग्वेद - मण्डल 8/ सूक्त 33/ मन्त्र 18
सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् । ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥
स्वर सहित पद पाठसप्ती॒ इति॑ । चि॒त् । घ॒ । म॒द॒ऽच्युता॑ । मि॒थु॒ना । व॒ह॒तः॒ । रथ॑म् । ए॒व । इत् । धूः । वृष्णः॑ । उत्ऽत॑रा ॥
स्वर रहित मन्त्र
सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् । एवेद्धूर्वृष्ण उत्तरा ॥
स्वर रहित पद पाठसप्ती इति । चित् । घ । मदऽच्युता । मिथुना । वहतः । रथम् । एव । इत् । धूः । वृष्णः । उत्ऽतरा ॥ ८.३३.१८
ऋग्वेद - मण्डल » 8; सूक्त » 33; मन्त्र » 18
अष्टक » 6; अध्याय » 3; वर्ग » 10; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 10; मन्त्र » 3
Meaning -
If the two ardent horses of Indra’s chariot together draw the burden of the home-state, then the shaft of the chariot is better and stronger.