ऋग्वेद - मण्डल 8/ सूक्त 33/ मन्त्र 2
स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिन॑: । क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
स्वर सहित पद पाठस्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ । क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑गः ॥
स्वर रहित मन्त्र
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिन: । कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
स्वर रहित पद पाठस्वरन्ति । त्वा । सुते । नरः । वसो इति । निरेके । उक्थिनः । कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दीऽइव । वंसगः ॥ ८.३३.२
ऋग्वेद - मण्डल » 8; सूक्त » 33; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 7; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 7; मन्त्र » 2
Meaning -
Indra, Vasu, giver of peace and security in self settlement, while the soma of faith and love has been distilled in the heart and the devotees sing and celebrate your honour in hymns of praise, when would you, keen to join us at the celebration, come to the yajnic hall thirsting to meet the people you love and admire.