Loading...
ऋग्वेद मण्डल - 8 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 34/ मन्त्र 1
    ऋषिः - नीपातिथिः काण्वः देवता - इन्द्र: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

    स्वर सहित पद पाठ

    आ । इ॒न्द्र॒ । या॒हि॒ । हरि॑ऽभिः । उप॑ । कण्व॑स्य । सु॒ऽस्तु॒तिम् । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥


    स्वर रहित मन्त्र

    एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

    स्वर रहित पद पाठ

    आ । इन्द्र । याहि । हरिऽभिः । उप । कण्वस्य । सुऽस्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥ ८.३४.१

    ऋग्वेद - मण्डल » 8; सूक्त » 34; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 11; मन्त्र » 1

    Meaning -
    Indra, ruler of the world, come with all your powers and perceptions to the sage’s adoration and instruction, and from the light and exhortation of the elevating sage, O seeker of enlightenment, go and rise to the heights of divinity.

    इस भाष्य को एडिट करें
    Top