Loading...
ऋग्वेद मण्डल - 8 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 20
    ऋषिः - देवातिथिः काण्वः देवता - कुरुङ्स्य दानस्तुतिः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिन॑: प्रि॒यमे॑धैर॒भिद्यु॑भिः । ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषि॑: ॥

    स्वर सहित पद पाठ

    धी॒भिः । सा॒तानि॑ । का॒ण्वस्य॑ । वा॒जिनः॑ । प्रि॒यऽमे॑धैः । अ॒भिद्यु॑ऽभिः । ष॒ष्टिम् । स॒हस्रा॑ । अनु॑ । निःऽम॑जाम् । अ॒जे॒ । निः । यू॒थानि॑ । गवा॑म् । ऋषिः॑ ॥


    स्वर रहित मन्त्र

    धीभिः सातानि काण्वस्य वाजिन: प्रियमेधैरभिद्युभिः । षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषि: ॥

    स्वर रहित पद पाठ

    धीभिः । सातानि । काण्वस्य । वाजिनः । प्रियऽमेधैः । अभिद्युऽभिः । षष्टिम् । सहस्रा । अनु । निःऽमजाम् । अजे । निः । यूथानि । गवाम् । ऋषिः ॥ ८.४.२०

    ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 20
    अष्टक » 5; अध्याय » 7; वर्ग » 33; मन्त्र » 5

    Meaning -
    By virtue of the achievements of the intellectual pursuits of the vibrant man of exceptional intelligence and by the visions and conceptional imagination and reflections of the lovers of united programmes of yajnic research, the sage received sixty thousand streams of pure knowledge of life into his awareness and consolidated memory.

    इस भाष्य को एडिट करें
    Top