Loading...
ऋग्वेद मण्डल - 8 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 21
    ऋषिः - देवातिथिः काण्वः देवता - कुरुङ्स्य दानस्तुतिः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः । गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥

    स्वर सहित पद पाठ

    वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ । गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥


    स्वर रहित मन्त्र

    वृक्षाश्चिन्मे अभिपित्वे अरारणुः । गां भजन्त मेहनाश्वं भजन्त मेहना ॥

    स्वर रहित पद पाठ

    वृक्षाः । चित् । मे । अभिऽपित्वे । अररणुः । गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना ॥ ८.४.२१

    ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 21
    अष्टक » 5; अध्याय » 7; वर्ग » 33; मन्त्र » 6

    Meaning -
    On my attainment of the streams of knowledge, the selective, the indifferent, even the critics, burst into applause. Abundent are the streams of knowledge they have got, abundant the body of technology they have achieved!

    इस भाष्य को एडिट करें
    Top