Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 1
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिर॒: स्तोमा॑स ईरते ॥

    स्वर सहित पद पाठ

    इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥


    स्वर रहित मन्त्र

    इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिर: स्तोमास ईरते ॥

    स्वर रहित पद पाठ

    इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः । गिरः । स्तोमासः । ईरते ॥ ८.४३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 29; मन्त्र » 1

    Meaning -
    These swelling notes of the songs of adoration in honour of Agni, light of life, sung by the vibrant, learned and dedicated sage of indefatigable faith and yajnic service resound in space all round.

    इस भाष्य को एडिट करें
    Top