Loading...
ऋग्वेद मण्डल - 8 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 53/ मन्त्र 1
    ऋषिः - मेध्यः काण्वः देवता - इन्द्र: छन्दः - विराड्बृहती स्वरः - मध्यमः

    उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् । पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥

    स्वर सहित पद पाठ

    उ॒प॒ऽमम् । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । वृ॒ष॒भाणा॑म् । पु॒र्भित्ऽत॑मम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गो॒ऽविद॑म् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥

    स्वर रहित पद पाठ

    उपऽमम् । त्वा । मघोनाम् । ज्येष्ठम् । च । वृषभाणाम् । पुर्भित्ऽतमम् । मघऽवन् । इन्द्र । गोऽविदम् । ईशानम् । रायः । ईमहे ॥ ८.५३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 53; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 22; मन्त्र » 1

    Meaning -
    Indra, lord of royal magnificence and divine glory, for wealth, honour, excellence and magnanimity, for charity and generosity, we pray to you, prime symbol of the wealthy, powerful and glorious, first and highest of the generous and virile, most potent breaker of the strongholds of want and ignorance, master of the earth and stars and ruler of the universe.

    इस भाष्य को एडिट करें
    Top