ऋग्वेद - मण्डल 8/ सूक्त 53/ मन्त्र 2
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे । तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥
स्वर सहित पद पाठयः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे । तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे । तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
स्वर रहित पद पाठयः । आयुम् । कुत्सम् । अतिथिऽग्वम् । अर्दयः । ववृधानः । दिवेऽदिवे । तम् । त्वा । वयम् । हरिऽअश्वम् । शतऽक्रतुम् । वाजऽयन्तः । हवामहे ॥ ८.५३.२
ऋग्वेद - मण्डल » 8; सूक्त » 53; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 22; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 22; मन्त्र » 2
Meaning -
Seekers of food and energy, honour and excellence, and advancement and success in life, we pray to you, lord of a hundred great acts of holiness, commander of the dynamic forces of achievement, you who give life, thunderbolt of power and justice, and the spirit of hospitality to people while you lead them on the path of progress day by day.